Chapter Chosen

साक्षिभूत: मनुष्य:

Book Chosen

સંસ્કૃત ધોરણ 10

Subject Chosen

સંસ્કૃત

Book Store

Download books and chapters from book store.
Currently only available for
CBSE Gujarat Board Haryana Board

Previous Year Papers

Download the PDF Question Papers Free for off line practice and view the Solutions online.
Currently only available for
Class 10 Class 12

दुर्घटनाग्रस्त: जन: कुत्र नेतव्य: ?

  • गृहम्
  • ओषधालयम्

  • कुत्रापि न

  • पुलिसस्थानकम्


Advertisement
के स्वयं कर्तुं समर्था: न सन्ति ? 
  • परवश:

  • मनुष्या:

  • प्रस्तरा:

  • पक्षिण:


C.

प्रस्तरा:


Advertisement
घटनाया उत्थितेन ...... भयमनुभवन्ति |
  • दु:खेन

  • ध्वेन:

  • सुखेन

  • ध्वनिना


गवादय: पशव: कीदृशा: भवन्ति ?
  • अचेतना:

  • सबुद्धय:

  • असमर्थता: 

  • निर्बुद्धय:


साक्षिभुतेन मनुष्येण सदैव किमर्थं प्रयत्न: कर्तव्य: ? 
  • बोध प्राप्तये

  • धन प्राप्तये

  • सुख प्राप्तये

  • शान्ति प्राप्तये


Advertisement