Chapter Chosen

अद्भुत युद्धम्

Book Chosen

સંસ્કૃત ધોરણ 10

Subject Chosen

સંસ્કૃત

Book Store

Download books and chapters from book store.
Currently only available for
CBSE Gujarat Board Haryana Board

Previous Year Papers

Download the PDF Question Papers Free for off line practice and view the Solutions online.
Currently only available for
Class 10 Class 12
सीताया: अपनयनकाले जटायु: कुत्र अतिष्ठत् ?
  • वनस्पतिम्

  • पर्वतशृड्गम्

  • रथम्

  • समीपम्


जटायु: रावणस्य गात्रे तुण्डं समर्पर्यत् ?
  • नेत्रे

  • चरणे

  • मुखे 

  • पृष्ठे


क्रोधमूर्च्छित्: रावण: जटायुं: कथम् अभिजधान ? 
  • तलेन

  • हस्तेन

  • बाणेन

  • खडगेन्


जटायु: तुण्ड्प्रहारेण् किं व्यपाहरत् ?
  • दश मस्तकानि
  • दश मुखानि

  • दश दक्षिणबाहुन्

  • दश वामबाहुन


Advertisement
जटायु: वदति - परदाराभिमर्शनात नीचां गतिं ........... | 
  • निवर्तय

  • निवर्तते 

  • निवर्तयन्तु

  • निवृति:


A.

निवर्तय


Advertisement
Advertisement