Press "Enter" to skip to content

Posts published in May 2020

Sir Ronald Ross

Pankaj Patel 0

Sir Ronald Ross KCB KCMG FRS FRCS (13 May 1857 – 16 September 1932) was a British medical doctor who received the Nobel Prize for Physiology or Medicine in 1902…

अन्धं दरिद्रिणमपि प्रियया विहीनं

Pankaj Patel 0

अन्धं दरिद्रिणमपि प्रियया विहीनं वीक्ष्येश्वरे वदति याच वरं त्वमेकम् । नेत्रे न् नाSपि वसुनो वनितां स वव्रे छत्राSभिरामसुतदर्शनमित्युवाच ॥ भावार्थ :- एक अन्धे भिखारी को जो पत्नी विहीन भी था,…

रे राजहंस किमिति त्वमिहाSSगतोऽसि

Pankaj Patel 0

रे राजहंस किमिति त्वमिहाSSगतोऽसि योSसौ बकः स इह हंस इति प्रतीतः । तद्गम्यतामनुपदेन पुनः स्वभूमौ यावद्वदन्ति च बकं खलु मूढ लोकाः ॥ – सुभाषित रत्नाकर (शार्ङ्गधर ) भावार्थ – अरे…