Press "Enter" to skip to content

Posts published in “सुभाषितरसास्वाद”

जानीयात्प्रेषणे भृत्यान्बान्धवान् व्यसनागमे। मित्रं चापत्तिकालेषु भार्यां च विभवक्षये ॥

Rina Gujarati 0

जानीयात्प्रेषणे भृत्यान्बान्धवान् व्यसनागमे । मित्रं चापत्तिकालेषु भार्यां च विभवक्षये ॥ (१/११) ॥ भावार्थ:- नौकर की परीक्षा तब करें जब वह कर्त्तव्य का पालन  न कर रहा हो, रिश्तेदार की परीक्षा…

लोकयात्रा भयं लज्जा दाक्षिण्यं त्यागशीलता। पञ्च यत्र न विद्यन्ते न कुर्यात्तत्र संस्थितिम् ॥१०॥

Rina Gujarati 0

लोकयात्रा भयं लज्जा दाक्षिण्यं त्यागशीलता।पञ्च यत्र न विद्यन्ते न कुर्यात्तत्र संस्थितिम् ॥१/१०॥ भावार्थ:- जिस प्रदेश में जीवनयापन के साधन, जनता में निषिद्ध कार्यों को करने पर राज्य द्वारा दण्डित होने…

पापं कर्तुमृणं कर्तुं मन्यन्ते मानवाः सुखम् । परिणामोSतिगहनो महतामपि नाशकृत ॥

Pankaj Patel 0

पापं कर्तुमृणं कर्तुं मन्यन्ते मानवाः सुखम् । परिणामोSतिगहनो महतामपि नाशकृत ॥ भावार्थ: कोई पापकर्म करते समय या ऋण लेते समय लोग सुख का अनुभव करते है, परन्तु इनका परिणाम अत्यन्त…

लोकाः स्त्रीषु रताः स्त्रियश्च चपलाः पुत्राः पितुर्द्वेषिणः । साधुः सीदति दुर्जनः प्रभवति प्राप्ते कलौ दुर्युगे ॥

Pankaj Patel 0

लोकाः स्त्रीषु रताः स्त्रियश्च चपलाः पुत्राः पितुर्द्वेषिणः । साधुः सीदति दुर्जनः प्रभवति प्राप्ते कलौ दुर्युगे ॥ भावार्थ: कलियुग के प्रारम्भ होने पर पुरुष स्त्रियों के प्रति अत्यधिक आसक्त हो जाते…

सेवेव मानमखिलं ज्योत्स्नेव तमो जरेन लावण्यम् । हरिहरकथेन दुरितं गुणशतमप्यर्थिता हरति ॥

Pankaj Patel 0

सेवेव मानमखिलं ज्योत्स्नेव तमो जरेन लावण्यम् । हरिहरकथेन दुरितं गुणशतमप्यर्थिता हरति ॥ भावार्थ: किसी का सेवक बनने पर सारा मान सम्मान नष्ट हो जाता है, चन्द्रमा की ज्योत्स्ना से रात्रि…

तावन्मतां महती यावत्किमपि हि न याच्यते लोकम् । बलिमनुयाचनसमये श्रीपतिरपि वामनो जातः ॥

Pankaj Patel 0

तावन्मतां महती यावत्किमपि हि न याच्यते लोकम् । बलिमनुयाचनसमये श्रीपतिरपि वामनो जातः ॥ भावार्थ: महान और यशस्वी व्यक्ति भी तभी तक अपनी महानता को बनाये रखते हैं जब तक कि…

अविद्यः पुरुषः शोच्यः शोच्यं मिथुनमप्रजं । निराहारः प्रजाः शोच्या शोच्यं राष्ट्रमराजकं ॥

Pankaj Patel 0

अविद्यः पुरुषः शोच्यः शोच्यं मिथुनमप्रजं । निराहारः प्रजाः शोच्या शोच्यं राष्ट्रमराजकं ॥ भावार्थ: विद्या विहीन (मूर्ख) व्यक्ति और सन्तानहीन दंपति शोचनीय हैं। इसी प्रकार वह प्रजा शोचनीय है जिसे भरपेट…

अहो प्रकृतिसादृश्यं श्लेष्मणो दुर्जनस्य च । मधुरैः कोपमायाति कटुकेनैव शाम्यते ॥

Pankaj Patel 0

अहो प्रकृतिसादृश्यं श्लेष्मणो दुर्जनस्य च । मधुरैः कोपमायाति कटुकेनैव शाम्यते ॥ भावार्थ: अहो ! कफ़ और एक दुर्जन व्यक्ति की प्रकृति में कितनी समानता है। दोनों मधुरता के अधिक कुपित…

काकः आहूयते काकान् याचको न तु याचकान् । काकयाचकयोर्मध्ये वरं काको न याचकः।।

Pankaj Patel 0

काकः आहूयते काकान् याचको न तु याचकान् । काकयाचकयोर्मध्ये वरं काको न याचकः।। भावार्थ: किसी भोज्य वस्तु को पा कर एक कव्वा कांव कांव का शोर मचा कर अन्य कव्वों…

करोति यः परद्रोहं जनस्यानपराधिनः । तस्य राज्ञः स्थिरापि श्रीः समूलं नाशमृच्छति ॥

Pankaj Patel 0

करोति यः परद्रोहं जनस्यानपराधिनः । तस्य राज्ञः स्थिरापि श्रीः समूलं नाशमृच्छति ॥ भावार्थ: एक राजा (या शासक) जो अकारण ही परद्रोही होता है वह अपनी प्रजा की दृष्टि मे एक…

कः कालः कानि मित्राणि को देशः कौ व्ययागमौ । कश्चाहं का च मे शक्तिरिति चिन्त्यं मुहुर्मुहुः ॥

Pankaj Patel 0

कः कालः कानि मित्राणि को देशः कौ व्ययागमौ । कश्चाहं का च मे शक्तिरिति चिन्त्यं मुहुर्मुहुः ॥ भावार्थ: कैसा समय (परिस्थिति) है, कौन मेरे मित्र हैं, में किस देश में…

एकेन शुष्कवृक्षेण दह्यमानेन वह्निना । दह्यते तद्वनं सर्वं दुष्पुत्रेण कुलं यथा ॥

Pankaj Patel 0

एकेन शुष्कवृक्षेण दह्यमानेन वह्निना । दह्यते तद्वनं सर्वं दुष्पुत्रेण कुलं यथा ॥ भावार्थ : किसी वन मे एक सूखा वृक्ष भी आग पकड्ने और फैलने पर संपूर्ण वन को जला…

राघवयादवीयम् – एक अद्भुत ग्रंथ जिसे ‘अनुलोम-विलोम काव्य’ भी कहते है

Rina Gujarati 1

राघवयादवीयम् नामक अति दुर्लभ एक ग्रंथ ऐसा भी है हमारे संस्कृत साहित्य मे, इसे तो सात आश्चर्यों में से पहला आश्चर्य माना जाना चाहिए — यह है दक्षिण भारत का…

पात्रं न तापयति नैव मलं प्रसूते स्नेहं न संहरति नैव गुणान् क्षिणोति । द्रव्याSवसानसमये चलतां न धत्ते सत्पुत्र एव कुलसद्मनि कॊSपि दीपः ॥

Pankaj Patel 0

पात्रं न तापयति नैव मलं प्रसूते स्नेहं न संहरति नैव गुणान् क्षिणोति । द्रव्याSवसानसमये चलतां न धत्ते सत्पुत्र एव कुलसद्मनि कॊSपि दीपः ॥ भावार्थ : एक सत्पुत्र एक दीपक के…

आशाया कृतदासो यः स दासः सर्वदेहिनां । आशा दासीकृता येन तस्य दासायते जगत् ॥

Pankaj Patel 0

आशाया कृतदासो यः स दासः सर्वदेहिनां । आशा दासीकृता येन तस्य दासायते जगत् ॥ भावार्थ : जिस व्यक्ति को आशा (बिना प्रयत्न किये ही किसी कार्य के सम्पन्न हो जाने…

अपूज्या यत्र पूज्यन्ते पूज्यानां तु विमानना । त्रीणि तत्र प्रवर्तन्ते दुर्भिक्षं मरणं भयं ॥

Pankaj Patel 0

अपूज्या यत्र पूज्यन्ते पूज्यानां तु विमानना । त्रीणि तत्र प्रवर्तन्ते दुर्भिक्षं मरणं भयं ॥ भावार्थ: जिस देश या समाज में अपूज्य और अयोग्य व्यक्तियों का सम्मान होता है और पूजनीय…

आपदि मित्र परीक्षा शूर परीक्षा रणाङ्गणे भवति । विनये वंशपरीक्षा स्त्रियः परीक्षा तु निर्धने पुंसि ॥

Pankaj Patel 0

आपदि मित्र परीक्षा शूर परीक्षा रणाङ्गणे भवति । विनये वंशपरीक्षा स्त्रियः परीक्षा तु निर्धने पुंसि ॥ भावार्थ : एक मित्र की असली परीक्षा किसी प्रकार की आपदा उपस्थित होने पर…

आपदर्थे धनं रक्षेद्वारन्रक्षेद्धनैरपि । आत्मानं सततं रक्षेद्वारैरपि धनैरपि ॥

Pankaj Patel 0

आपदर्थे धनं रक्षेद्वारन्रक्षेद्धनैरपि । आत्मानं सततं रक्षेद्वारैरपि धनैरपि ॥ भावार्थ: एक बुद्धिमान् व्यक्ति को अचानक उपस्थित होने वाली आपदाओं से सुरक्षा हेतु धन संपत्ति बचा कर रख्रनी चाहिये तथा अपने…

अपुत्रत्वं भवच्छ्रेयो न तु स्याद्विगुणः सुतः । जीवन्नप्यविनीतोSसौ मृत एव न संशयः ॥

Pankaj Patel 0

अपुत्रत्वं भवच्छ्रेयो न तु स्याद्विगुणः सुतः । जीवन्नप्यविनीतोSसौ मृत एव न संशयः ॥ भावार्थ: एक गुणहीन पुत्र के होने से तो पुत्र हीन होना ही श्रेयस्कर है क्योंकि ऐसा पुत्र…

उपदेशो न दातव्यो यादृशे तादृशे नरे । पश्य वानर मूर्खेण सुगृही निगृही कृता ॥

Pankaj Patel 0

उपदेशो न दातव्यो यादृशे तादृशे नरे । पश्य वानर मूर्खेण सुगृही निगृही कृता ॥ भावार्थ: बुद्धिमानी इसी में है कि हर किसी को बिना मांगे उपदेश या राय नहीं देनी…

अविद्यानाशिनी विद्या भावना भय नाशिनी । दारिद्र्य नाशनं दानं शीलं दुर्गति नाशनं ॥

Pankaj Patel 0

अविद्यानाशिनी विद्या भावना भय नाशिनी । दारिद्र्य नाशनं दानं शीलं दुर्गति नाशनं ॥ भावार्थ: विद्या प्राप्ति से अज्ञान का नाश होता है तथा स्वयं पर दृढ विश्वास से भय दूर…

आलस्यं हि मुनष्याणां शरीरस्थो महान् रिपुः । नास्त्युद्यमसमो बन्धुः कृत्वाSयं नाSवसीदति ॥

Pankaj Patel 0

आलस्यं हि मुनष्याणां शरीरस्थो महान् रिपुः । नास्त्युद्यमसमो बन्धुः कृत्वाSयं नाSवसीदति ॥ भावार्थ: सचमुच आलस्य (अकर्मण्यता) एक व्यक्ति के शरीर में स्थित एक महान शत्रु के समान होता है, और…

अश्वस्य भूषणं वेगो मत्तं स्याद् गजभूषणम् । चातुर्यं भूषणं नार्या उद्द्योगो नर भूषणम् ॥

Pankaj Patel 0

अश्वस्य भूषणं वेगो मत्तं स्याद् गजभूषणम् । चातुर्यं भूषणं नार्या उद्द्योगो नर भूषणम् ॥ भावार्थ: घोडे की शोभा (प्रशंसा) उसके वेग के कारण होती है और हाथी की उसकी मदमस्त…

अल्पं किन्चिच्छ्रियं प्राप्य नीचो गर्वायते लघुः । पद्मपत्र तले भेको मन्यते दण्डधारिणं ॥

Pankaj Patel 0

अल्पं किन्चिच्छ्रियं प्राप्य नीचो गर्वायते लघुः । पद्मपत्र तले भेको मन्यते दण्डधारिणं ॥ भावार्थ: नीच व्यक्ति थोडी बहुत ही संपन्नता प्राप्त करने पर ही गर्व और अहङ्कार करने लगते हैं।…

रविरपि न दहति तादृग्वादृग्दह्ति बालुका निकरः । अन्यस्याल्लब्धपदो नीचः प्रायेण दुःसहो भवति ॥

Pankaj Patel 0

रविरपि न दहति तादृग्वादृग्दह्ति बालुका निकरः । अन्यस्याल्लब्धपदो नीचः प्रायेण दुःसहो भवति ॥ भावार्थ: सूर्य की किरणें अपने ताप से उतना नहीं जलाती हैं जितना कि उनके द्वारा तप्त हुआ…

अलोभः परमं वित्तं अहिंसा परमं तपः । अमाया परमा विद्या निरवद्या मनीषिणां ॥

Pankaj Patel 0

अलोभः परमं वित्तं अहिंसा परमं तपः । अमाया परमा विद्या निरवद्या मनीषिणां ॥ भावार्थ: लोभी न होना ही वास्तविक धन है और अहिंसा ही सर्वश्रेष्ठ तप है। माया मोह से…

उत्पलस्य च पद्मस्य मत्स्यस्य कुमुदस्य च। एक्जातिप्रसूतानां रूपं गन्धः प्रथक्प्रथक्॥

Pankaj Patel 0

उत्पलस्य च पद्मस्य मत्स्यस्य कुमुदस्य च । एक्जातिप्रसूतानां रूपं गन्धः प्रथक्प्रथक् ॥ भावार्थ: यद्दपि कमल पुष्प की विभिन्न प्रजातियां जैसे उत्पल, पद्म और कुमुद, तथा मछलियां एक ही स्थान और…

उत्तमैः सह सांगत्यं पण्डितैः सह संकथा ।

Pankaj Patel 1

उत्तमैः सह सांगत्यं पण्डितैः सह संकथा । अलुब्धैः सह मित्रत्वं कुर्वाणो नावसीदति ॥ भावार्थ :- यदि कोई व्यक्ति सज्जन व्यक्तियों की संगति में रहता है, और विद्वान व्यक्तियों से विचारों…

अन्धं दरिद्रिणमपि प्रियया विहीनं

Pankaj Patel 0

अन्धं दरिद्रिणमपि प्रियया विहीनं वीक्ष्येश्वरे वदति याच वरं त्वमेकम् । नेत्रे न् नाSपि वसुनो वनितां स वव्रे छत्राSभिरामसुतदर्शनमित्युवाच ॥ भावार्थ :- एक अन्धे भिखारी को जो पत्नी विहीन भी था,…

रे राजहंस किमिति त्वमिहाSSगतोऽसि

Pankaj Patel 0

रे राजहंस किमिति त्वमिहाSSगतोऽसि योSसौ बकः स इह हंस इति प्रतीतः । तद्गम्यतामनुपदेन पुनः स्वभूमौ यावद्वदन्ति च बकं खलु मूढ लोकाः ॥ – सुभाषित रत्नाकर (शार्ङ्गधर ) भावार्थ – अरे…