Press "Enter" to skip to content

करोति यः परद्रोहं जनस्यानपराधिनः । तस्य राज्ञः स्थिरापि श्रीः समूलं नाशमृच्छति ॥

Pankaj Patel 0
करोति यः परद्रोहं जनस्यानपराधिनः । तस्य राज्ञः स्थिरापि श्रीः समूलं नाशमृच्छति ॥

करोति यः परद्रोहं जनस्यानपराधिनः ।
तस्य राज्ञः स्थिरापि श्रीः समूलं नाशमृच्छति ॥

भावार्थ:

एक राजा (या शासक) जो अकारण ही परद्रोही होता है वह अपनी प्रजा की दृष्टि मे एक अपराधी के समान होता है, और ऐसे राजा की स्थिर कीर्ति और संपत्ति का भी अन्ततः समूल विनाश हो जाता है।

English

Karoti yah paradroham janasyaanaparaadhinah.
Tasya raagyh sthiraapi shreeh samoolam naashamrucchati.

A King (or a ruler), who, without any valid reasons harms his subjects, is considered a guilty by the people, and even his stable wealth and respect in the society is ultimately destroyed.

(इससे पहले का सुभाषित – कः कालः कानि मित्राणि को देशः कौ व्ययागमौ । कश्चाहं का च मे शक्तिरिति चिन्त्यं मुहुर्मुहुः ॥ )

Leave a Reply

Your email address will not be published. Required fields are marked *